B 143-3 Rudrayāmala
Manuscript culture infobox
Filmed in: B 143/3
Title: Rudrayāmala(tantra)
Dimensions: 35 x 13.5 cm x 185 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/1
Remarks: folio number uncertain;
Reel No. B 143/3
Inventory No. 57836
Title Rudrayāmala
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 13.0 cm
Binding Hole(s)
Folios 285
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ru. yā and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying VS 1952
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/1
Manuscript Features
Excerpts
«Beginning»
oṁ śrīgaṇeśāya namaḥ || ||
śrībhairava uvāca ||
parāśrīparameśānīvadanāṃbhojaniḥsṛtaṃ |
śrīyāmalaṃ mahātaṃtraṃ svataṃtraṃ viṣṇuyāmalaṃ |
śaktiyāmalam ākhyānaṃ brahmaṇā sṛṣṭihetunā
brahmayāmalavedāṃgaṃ sarvaṃ ca kathitaṃ priye
idānīm uttarākāṃḍa<ref>for uttarākāṇḍaṃ</ref> vada śrīrudrayāmalaṃ
yadi bhāgyavaśād devi tava śrīmukhapaṃkaje
yāni yāni svataṃtrāṇi saṃdattāni mahītale
prakāśaya mahātaṃtraṃ nānyataṃtreṣu tṛptimān
sarvavedāṃtavedeṣu kathitavyaṃ tataḥ paraṃ
tadā te bhaktavargāṇāṃ siddhiḥ saṃcarate dhruvaṃ (fol. 1v1–4)
«End»
vāṇī vaśyā sthirā lakṣmīḥ sarvaiśvaryyasamanvitaḥ
ārogya<ref>for ārogyaṃ</ref> labhate paścāt nisaṇgo viharet śivaḥ
sadāśive mano yāti siddhamantro na śaṃsayaḥ<ref>for saṃśayaḥ</ref> 74
caturvargaṃ labhet sadyo brahmajñānī sadāśivaḥ
sarvvabhūtasamaḥ śāntaḥ paramānandacinmayaḥ
bhavet loke na sandeho mānavo ʼsya prasādataḥ 75 (fol. 284v7–9)
<references/>
«Colophon»
iti śrīrū(!)drayāmale uttaratantre mahātantroddīpane siddhamantraprakaraṇe ṣaṭcakraprakāśe bhairavībhairavasamvāde sammona<ref>for sammohana</ref>kavacanāma ṣaṭṣaṣṭitamaḥ paṭalaḥ 66 ❁
samāptoʼyaṃ grantha[ḥ] śubham
iti śrīsamvat 1952 sālamiti bhādrakṛṣṇa 6 roja 1 śubham ❁ (fol. 284v9–285r2)
<references/>
Microfilm Details
Reel No. B 143/3
Date of Filming 31-10-1971
Exposures 290
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 29-08-2012
Bibliography